Wisdom Dakini

Wisdom Dakini

प्रज्ञा डाकिनी

***

I hear you breathing

And know in a flash

My next breath 

Could be my last


In the impermanence 

Of each moment

The truth lies waiting

You are the great mother

Translucent, vast space

In you I recognize my true face


You simply said "You know" 

And my doubts vanished 

About Mind's True Nature

You said "Everything is connected" 

And the Relative Truth

Was made clear in an instant


You said something I could not understand

Within the silence that followed 

I knew the limitations of language


You said "Each snowflake is unique." 

And the myriad nature of appearances 

And their underlying unity

Was revealed in a flash


Infinite Perfection 

This motherless child

Has returned home to luminous space

This motherless child

Abides in the vast radiant Love

Inherent in each passing moment


***


प्रज्ञा डाकिनी


अहं भवतः श्वसनं शृणोमि

तथा क्षणमात्रेण ज्ञातव्यम्

मम अग्रिमः निःश्वासः

मम अन्तिमः भवितुम् अर्हति


अनित्यत्वे

प्रत्येकं क्षणस्य

सत्यं प्रतीक्षमाणम् अस्ति

त्वं महामाता असि

अर्धपारदर्शी, विशाल स्थान

त्वयि अहं मम यथार्थं मुखं परिचिनोमि


त्वया केवलं "भवन्तः जानन्ति" इति उक्तम्।

मम च संशयाः लुप्ताः अभवन्

मन के यथार्थ स्वभाव के बारे में

त्वया उक्तं "सर्वं सम्बद्धम्" इति।

सापेक्षं च सत्यम्

क्षणमात्रेण स्पष्टं कृतम्


त्वया किमपि उक्तं यत् मया अवगन्तुं न शक्यते स्म

तदनन्तरं मौनस्य अन्तः

अहं भाषायाः सीमां जानामि स्म


त्वं उक्तवान् "प्रत्येकः हिमखण्डः अद्वितीयः अस्ति।"

आभासानां च असंख्यस्वभावः

तथा उनके अन्तर्निहित एकता

एक झटके में प्रकाशित हुआ


अनन्त सिद्धि

अयं मातृहीनः बालकः

प्रकाशमानं अन्तरिक्षं प्रति गृहं प्रत्यागतवान् अस्ति

अयं मातृहीनः बालकः

विशाले दीप्तिमते प्रेम्णि तिष्ठति

प्रत्येकं गच्छन्तं क्षणं निहितम्


David Yonten Arndt September 29, 2022


Comments

Popular posts from this blog

Missing Self

Heart's Journey blossoming…. 🕊️